Group III – All Slokas
Year 1 Bhagawad Gita – Jana, Karma, and Declaration
- Nahi jnaanena sadrusham pavitramiha vidyate
Tat swayam yoga samsiddhaha kaalenaatmani vindati - Shraddhaavaan labhate jnaanam tatparas-samyatendriyaha
Jnaanam labhdhwaa paraam shaantim achireNaadhi gacchati - KarmaNyevaadhikaaraste maa phaleShu kadaachana
Maa karma phala hey tur bhoohoo maate sangostwa karmaNi - Yukta(h)karma phalam Tyaktwaa shaanti maapnoti nyShTikeem
Ayukta(h)kaama kaareNa phale sakto nibadhyate - Tasmaada-saktas-satatam kaaryam karma samaachara
Asakto hyaacharan karma paramaapnoti pooruShaha - Ananyaas chinta yantomaam ye janaa(f) paryupaasate
TeShaam Nityaabhiyuktaanaam yogakshemam vahaamyaham - Uddharedaatma naatmaanam naatmaanam avasaadayet
Aatmaiva hyaatmano bandhuhu aatmaiva ripuraatmanaha - Idam shareeram kaunteya kshetra mityabhi dheeyate
Yetadyo veththi tam prahuhu kshetragna iti tad vidaha - Satwam rajas tama iti guNaa(f)prakruti sambhavaahaa
Nibadhnanti mahaabaaho dehe dehinam avyayam - AdweShtaa sarva bhootaanaam maitra(h) karuna yeva cha
Nirmamo Nirahankaaraha sama duhkkha–sukha –k–kshamee - Anudvegakaram vaakyam satyam priyahitam chayat
Swaadhyaayaabhyasanam chaiva vaangmayam tapa uchyate - Trividham narakas yedam dwaaram naashana maatmanaha
Kaama(h)krodhas tathaa lobhaha tasmaadetat trayam tyajet - Shreyohi jnaanam abhyaasaat jnaanaa-d- dhyaanam visiShyate
Dhyaanaat karma phala tyaagaha tyaagaa–cchaanti-ranantaram
Year 2 – Sadhana