All Slokas -Group II
Group II – All Slokas
Year 1
Bhagawad Gita – God & Avatar
- Aham aatmaa Gudaakesha sarva bhootaashaya sthitah
Aham aadish cha madhyam cha bhootanaam anta eva cha - Pashya me Paartha roopani shatasho-atha sahasrashah
Naanaa-vidhaani divyaani naanaa-varnaakrutini cha - Aham Vaishvaanaro Bhootva Praaninaam deham Aashritah
Praanaapaanasamaayuktah Pachaamyannam Chaturvidham - Yadaa yadaa hi dharmasya glaanir bhavati Bhaarata
Abhyutthaanam adharmasya tadaatmaanam srijami aham - Paritraanaaya saadhunaam vinaashaaya cha dushkritaam
Dharma-sansthaapana-arthaaya sambhavaami yuge yuge - Purushah sa parah Paartha bhaktyaa labhyas tva ananyayaa
Yasya antahsthaani bhootaani yena sarvam idam tatam - Santushtah satatam yogi yata aatma dridha nishchayah
Maya arpita mano buddhir yo mad bhaktah sa mey priyah - Sarva-dharmaan parityajya maam-ekam sharanam vraja
Aham tvaam sarva-paapebhyo mokshayishyaami maa shuchah - Man-manaa bhava mad-bhakto mad-yaajee maam namaskuru
Maam eva-eshyasi yuktvaivam aatmaanam mat-paraayanah - Patram pushpam phalam toyam yo mey bhaktyaa prayachhati
Tad aham bhakti-upahritam ashnaami prayata aatmanah - Brahma arpanam brahma havir brahma agnou Brahmana hutam
Brahmaiva tena gantavyam brahma karma samaadhinaa
Bhagawad Gita – Bhakti & Karma
12. Yat karoshi yad ashnaasi yaj-juhoshi dadaasi yat
Yat tapasyasi Kaunteya tat kurushva mad arpanam
Year 2 – Bhaja Govindam
- Bhaja Govindam Bhaja Govindam
Govindam Bhaja Mudhamate
Samprapte Sannihite Kaale
Nahi Nahi Rakshati Dukrinkarane - Balastavat Kreeda Sakthah
Tarunastavat Taruneesakthah
Vriddhastavat Chintasaktah
Parame Brahmani Kopi Na Sakthah - Satsangatwe Nissangattwam
Nissangatwe Nirmohatwam
Nirmohatwe Nishchalatattwam
Nishchalatattwe Jeevanmukthih - Twayi Mayi Chaanyatraiko Vishnuh
Vyartham Kupyasi Mayyasahishnuh
Bhava Samachittah Sarvatra Twam
Vanchhasyachiradyadi Vishnutwam - Pranayaamam Pratyaharam
Nityanityavivekavicharam
Jaapyasameta Samadhividhanam
Kurvavadhanam Mahadavadhanam - Kate Kanta Kaste Putrah
Samsaroyamateeva Vichitrah
Kasya Twam Kah Kutha Ayatah
Tattwam Chinthaya Tadiha Bhratah - Dinayaaminyow Sayam Pratah
Shishiravasantow Punarayatah
Kalah Kreedati Gachchtyayuh
Tadapi Na Munchathyasavayuh - Yogarato Vaa Bhogarato Vaa
Sangarato Vaa Sangaviheenah
Yasya Brahmani Ramate Chittam
Nandati Nandati Nandatyeva - Bhagavadgeeta Kinchidadheeta
Gangaajalalavakanika Peeta
Sakridapi Yena Murarisamarcha
Kriyate Tasya Yamena Na Charcha - Nalineedalagatha Jalamatitharalam
Tadwajjeevitamatishaya Chapalam
Viddhi Vyadhabhimanagrastam
Lokam Shokahatam Cha Samastham - Shatrou Mitre Putre Bandhou
Maa Kuru Yatnam Vigrahasandhou
Sarvasminnapi Pashyatmanam
Sarvatrotsrija Bhedaajnanam - Arthamanartham Bhavaya Nityam
Naasti Tatah Sukhalesah Sathyam
Putradapi Dhanabhajam
Bheetih Sarvatraisha Vihita Reetih - Punarapi Jananam Punarapi Maranam
Punarapi Jananeejathare Shayanam
Iha Samsare Bahudustaare
Kripayaa paare Paahi Murare - Kamam Krodham Lobham Moham
Tyaktwatmanam Pashyati Soham
Atmajnana Viheenaa Mudaah
Te Pachyante Narakanigoodhah - Geyam Geetanamasahasram
Dhyeyam Shreepatiroopamajasram
Neyam Sajjanasange Chittam
Deyam Deenajanaaya Cha Vittam - Gurucharanambuja Nirbharabhaktah
Samsaradachiradbhava Muktah
Sendriyamanasaniyamadevam
Drakshyasi Nijahridayastham Devam
Year 3
- Deepam jyothi para-brahma
Deepam jyothi paraayane
Deepena harate paapam
Sandhyaa deepam saraswati - Brahmaarpanam Brahma Havir
Brahmaagnau Brahmanaa Hutam
Brahmaiva Tena Gantavyam
BrahmakarmasamaadhinaAham Vaishvaanaro Bhootva
Praaninaam deham Aashritah
Praanaapaanasamaayuktah
Pachaamyannam Chaturvidham - īśā vāsyamidaṁ sarvaṁ yatkiñca jagatyāṁ jagat
tena tyaktena bhuñjīthā mā gṛdhaḥ kasyasviddhanam - Om Puurnnam-Adah Puurnnam-Idam Puurnnaat-Puurnnam-Udacyate
Puurnnasya Puurnnam-Aadaaya Puurnnam-Eva-Avashissyate
Om! Shantih! Shantih! Shantih!
Food Prayers
Overview
- Be the first student
- Language: English
- Duration: 10 weeks
- Skill level: Any level
- Lectures: 0
The curriculum is empty